https://pdf - txt.com/ Page 1 PDF Name गणेश अष्टोत्तर शतनामावली हिन्दी Number of pages 7 PDF Category Hindu Devotional PDF Language हिन्दी Writer N.A. PDF Updated July 21, 2023 PDF Size 1.3 MB Design and Uploaded by https://pdf - txt.com/ गणेश अष्टोत्तर शतनामावली हिन्दी PDF Index Table https://pdf - txt.com/ Page 2 गजानन - ॐ गजाननाय नमः । गणाध्यक्ष - ॐ गणाध्यक्षाय नमः । विघ्नराज - ॐ विघ्नराजाय नमः । विनायक - ॐ विनायकाय नमः । द् िैमातुर - ॐ द् िैमातुराय नमः । द् विमुख - ॐ द् विमुखाय नमः । प्र मुख - ॐ प्र मुखाय नमः । सुमुख - ॐ सुमुखाय नमः । कृतत - ॐ कृततने नमः । सुप्र दीप - ॐ सुप्र दीपाय नमः ॥ 10 ॥ सुखतनधी - ॐ सुखतनधये नमः । सुराध् यक्ष - ॐ सुराध् यक्ष ाय नमः । सुराररघ् न - ॐ सुराररघ् नाय नमः । मिागणपतत - ॐ मिागणपतये नमः । मान्या - ॐ मान्याय नमः । मिाकाल - ॐ मिाकालाय नमः । मिाबला - ॐ मिाबलाय नमः । िेरम्ब - ॐ िेरम्बाय नमः । लम्बजठर - ॐ लम्बजठरायै नमः । ह्र स् वग्रीव - ॐ ह्र स् व ग्र ीवाय नमः ॥ 20 ॥ गणेश अष्टोत्तर शतनामावली हिन्दी https://pdf - txt.com/ Page 3 मिोदरा - ॐ मिोदराय नमः । मदोत्कट - ॐ मदोत्कटाय नमः । मिािीर - ॐ मिािीराय नमः । मन्त्न्िणे - ॐ मन्त्न्िणे नमः । मङ्गल स् िरा - ॐ मङ्गल स् िराय नमः । प्र मधा - ॐ प्र मधाय नमः । प्र थम - ॐ प्र थमाय नमः । प्र ज्ञ ा - ॐ प्र ाज्ञाय नमः । विघ्नकताा - ॐ विघ् नकिे नमः । ववघ्निताा - ॐ ववघ् निर्त्र े नमः ॥ 30 ॥ विश्िनेि - ॐ विश्िनेिे नमः । विराट्पतत - ॐ विराट्पतये नमः । श्र ीपतत - ॐ श्र ीपतये नमः । िाक्पतत - ॐ िाक्पतये नमः । शृङ् गाररण - ॐ शृङ् गाररणे नमः । अश्रश्रतित्सल - ॐ अश्रश्रतित्सलाय नमः । शशिवप्रय - ॐ शशिवप्रयाय नमः । शीघ्रकाररण - ॐ शीघ्रकाररणे नमः । शाश्ित - ॐ शाश्िताय नमः । बल - ॐ बल नमः ॥ 40 ॥ गणेश अष्टोत्तर शतनामावली हिन्दी https://pdf - txt.com/ Page 4 बलोन्त्त्थताय - ॐ बलोन्त्त्थताय नमः । भिात्मजाय - ॐ भिात्मजाय नमः । पुराण पुरु ष - ॐ पुराण पुरु षाय नमः । पूष् णे - ॐ पूष् णे नमः । पुष् करोन्त् त् षप् त िाररणे - ॐ पुष् करोन्त् त् षप् त िाररणे नमः । अग्रगण्याय - ॐ अग्रगण्याय नमः । अग्र पूज् याय - ॐ अग्र पूज् याय नमः । अग्रगाशमने - ॐ अग्रगाशमने नमः । मन् िकृते - ॐ मन् िकृते नमः । चामीकरप्रभाय - ॐ चामीकरप्रभाय नमः ॥ 50 ॥ सिााय - ॐ सिााय नमः । सिोपास्याय - ॐ सिोपास्याय नमः । सिा किे - ॐ सिा किे नमः । सिानेिे - ॐ सिानेिे नमः । सिाशसद्श्रधप्रदाय - ॐ सिाशसद्श्रधप्रदाय नमः । शसद्धये - ॐ शसद्धये नमः । पञ्चिस्ताय - ॐ पञ्चिस्ताय नमः । पािातीनन्दनाय - ॐ पािातीनन्दनाय नमः । प्र भिे - ॐ प्र भिे नमः । क ु मारगुरवे - ॐ क ु मारगुरवे नमः ॥ 60 ॥ गणेश अष्टोत्तर शतनामावली हिन्दी https://pdf - txt.com/ Page 5 अक्षोभ्याय - ॐ अक्षोभ्याय नमः । क ु ञ् जरासुर भञ् जनाय - ॐ क ु ञ् जरासुर भञ् जनाय नमः । प्र मोदाय - ॐ प्र मोदाय नमः । मोदकवप्रयाय - ॐ मोदकवप्रयाय नमः । कान्त्न्तमते - ॐ कान्त्न्तमते नमः । धृततमते - ॐ धृततमते नमः । काशमने - ॐ काशमने नमः । कवपत्थपनसवप्रयाय - ॐ कवपत्थपनसवप्रयाय नमः । ब्र ह् मचाररणे - ॐ ब्र ह् मचाररणे नमः । ब्र ह् मरूवपणे - ॐ ब्र ह् मरूवपणे नमः ॥ 70 ॥ ब्र ह् मविद् याहद दानभुिे - ॐ ब्र ह् मविद् याहद दानभुिे नमः । न्त् जष्णिे - ॐ न्त् जष्णिे नमः । विष् णुवप्र याय - ॐ विष् णुवप्र याय नमः । भक्त जीविताय - ॐ भक्त जीविताय नमः । न्त् जतमन्मधाय - ॐ न्त् जतमन्मधाय नमः । ऐश्ियाकारणाय - ॐ ऐश्ियाकारणाय नमः । ज् यायसे - ॐ ज् यायसे नमः । यक्षककन्नेर सेविताय - ॐ यक्षककन्नेर सेविताय नमः। गङ् गा सुताय - ॐ गङ् गा सुताय नमः । गणाधीशाय - ॐ गणाधीशाय नमः ॥ 80 ॥ गणेश अष्टोत्तर शतनामावली हिन्दी https://pdf - txt.com/ Page 6 गम्भीर तननदाय - ॐ गम्भीर तननदाय नमः । िटिे - ॐ िटिे नमः । अभीष्टिरदाय - ॐ अभीष्टिरदाय नमः । ज् योततषे - ॐ ज् योततषे नमः । भक्ततनधये - ॐ भक्ततनधये नमः । भािगम्याय - ॐ भािगम्याय नमः । मङ्गलप्रदाय - ॐ मङ्गलप्रदाय नमः । अव्यक्ताय - ॐ अव्यक्ताय नमः । अप्र ाकृत पराक्र माय - ॐ अप्र ाकृत पराक्र माय नमः । सत्यधर्माणे - ॐ सत्यधर्माणे नमः ॥ 90 ॥ सखये - ॐ सखये नमः । सरसाम् बुतनधये - ॐ सरसाम् बुतनधये नमः । मिेशाय - ॐ मिेशाय नमः । हदव्याङ्गाय - ॐ हदव्याङ्गाय नमः । मणणककङ्ककणी मेखालाय - ॐ मणणककङ्ककणी मेखालाय नमः । समस् त देिता मूताये - ॐ समस् त देिता मूताये नमः । सहिष्णिे - ॐ सहिष्णिे नमः । सततोन्त्त्थताय - ॐ सततोन्त्त्थताय नमः । विघातकाररणे - ॐ विघातकाररणे नमः । ववश्वग्दृशे - ॐ ववश्वग्दृशे नमः ॥ 100 ॥ गणेश अष्टोत्तर शतनामावली हिन्दी https://pdf - txt.com/ Page 7 विश् िरक्ष ाकृते - ॐ विश् िरक्ष ाकृते नमः । कल् याणगुरिे - ॐ कल् याणगुरिे नमः । उन्मत्तिेषाय - ॐ उन्मत्तिेषाय नमः । अपरान्त्जते - ॐ अपरान्त्जते नमः । समस्त जगदाधाराय - ॐ समस्त जगदाधाराय नमः । सिैश्ियाप्रदाय - ॐ सिैश्ियाप्रदाय नमः । आक्रान्त श्र चद श्र चत्प्रभिे - ॐ आक्रान्त श्र चद श्र चत्प्रभिे नमः । श्र ी ववघ्नेश्वराय - ॐ श्र ी ववघ्नेश्वराय नमः ॥ 108 ॥ ॥ इतत श्र ीगणेशाष् टोत्त रशतनामावर् लः सम् पूणाा ॥ गणेश अष्टोत्तर शतनामावली हिन्दी