Page 1 PDF Name Hanuman Chalisa Sanskrit Number of pages 8 PDF Category Hindu Devotional PDF Language Sanskrit Writer N.A. PDF Updated Jan 12, 2024 PDF Size 1.65 MB Design and Uploaded by Hanumanchalisapdf4u.com हनुमान चालीसा संस् कृत लीरिक्स PDF Index Table Page 2 ॥ दोहा ॥ हृ द् दर् प णं नीरजर् ादयोश् च गुरोोः र् वित्र ं रजसेति कृत् िा । फलप्र दायी यदयं च सिपम ् रामस् य र् ू िञ् च यशो िदामम ॥ स् मरामम िुभ् यम ् र् िनस् य र् ु त्र म ् बलेन ररक् िो मतिहीनदासोः । दूरीकरोिु सकलं च दुोःखम ् विद् यां बलं बुद् धिमवर् प्र यच् छ ॥ ॥ चौपाई ॥ जयिु हनुमद् देिो ज्ञ ानाब् धिश् च गुणागरोः । जयिु िानरेशश् च त्र त्र षु लोक े षु कीतिपमान ् ॥ (१) दूिोः कोशलराजस् य शब् क् िमांश् च न ित् समोः । अञ् जना जननी यस् य देिो िायुोः वर् िा स् ियम ् ॥ (२) हे िज्र ाङ् ग महािीर त् िमेि च सुविक्र मोः । क ु ब् त् सिबुद् धिशत्र ु स् त् िम ् सुबुद् िेोः प्र तिर् ालकोः ॥ (३) काञ् चनिणपसंयुक् िोः िासांमस शोभनातन च । कणपयोोः क ु ण् डले शुभ्र े क ु ब् ञ् चिातन कचातन च ॥ (४) िज्र हस् िी महािीरोः ध् िजायुक् िस् िथैि च । स् कन् िे च शोभिे यस् य मुञ् जोर् िीिशोभनम ् ॥ (५) हनुमान चालीसा संस् कृत लीरिक्स Page 3 नेत्र त्र यस् य र् ु त्र स् त् िं क े शरीनन् दनोः खलु । िेजस् िी त् िं यशस् िे च िन् द् यिे र् ृ धथिीिले ॥ (६) विद् यािांश् च गुणागारोः क ु शलोऽवर् कर् ीश् िरोः । रामस् य कायपमसद् ध् यथपम ् उत् सुको सिपदैि च ॥ (७) राघिेन् रचररत्र स् य रसज्ञ ोः सोः प्र िार् िान ् । िसब्न्ि हृ दये िस्य सीिा रामश्च लक्ष्मणोः ॥ (८) िैदेही सम् मुखे िेन प्र दमशपिस् िनुोः लघुोः । लङ्का दग्िा कर्ीशेन विकटरूर्िाररणा । (९) हिाोः रू र् े ण भीमेन सकलाोः रजनीचराोः । कायापणण कोशलेन् रस् य सफलीकृििान ् कवर् ोः ॥ (१०) जीवििो लक्ष् मणस् िेन खल् िानीयौषिम ् िथा रामेण हवषपिो भूत् िा िेब् टटिो हृ दयेन सोः ॥ (११) प्र ाशंसि ् मनसा रामोः कर् ीशं बलर् ु ङ् गिम ् । वप्र यं समं मदथं त् िम ् क ै क े यीनन् दनेन च ॥ (१२) यशो मुखैोः सहस्र ै श् च गीयिे िि िानर । हनुमन् िं र् ररटिज् य प्र ोक् ििान ् रघुनन् दनोः ॥ (१३) हनुमान चालीसा संस् कृत लीरिक्स Page 4 सनकाददसमाोः सिे देिाोः ब्र ह् मादयोऽवर् च । भारिीसदहिोः शेषो देिवषपोः नारदोः खलु ॥ (१४) क ु बेरो यमराजश् च ददक् र् ालाोः सकलाोः स् ियम ् । र् ब् ण् डिाोः कियोः सिे शक् िाोः न कीतिपमण् डने ॥ (१५) उर् कृिश् च सुग्र ीिो िायुर् ु त्र े ण िीमिा । िानराणामिीर् ोऽभूद् रामस् य कृर् या दह सोः ॥ (१६) ििैि चोर्देशेन दशिक्त्रसहोदरोः । प्र ाप् नोति नृर् त् िं सोः जानाति सकलं जगि ् ॥ (१७) योजनानां सहस्र ाणण दूरे भुिोः ब् स् थिो रविोः । सुमिुरं फलं मत् िा तनगीणपोः भििा र् ु नोः ॥ (१८) मुदरकां कोशलेन् रस् य मुखे जग्र ाह िानरोः । गििानब् धिर् ारं सोः नैिद् विस् मयकारकम ् ॥ (१९) यातन कातन च विश् िस् य कायापणण दुटकराणण दह । भिद् कृर् ाप्र सादेन सुकराणण र् ु नोः खलु ॥ (२०) द् िारे च कोशलेशस् य रक्ष को िायुनन् दनोः । ििानुज्ञ ां विना कोऽवर् न प्र िेमशिुमहपति ॥ (२१) हनुमान चालीसा संस् कृत लीरिक्स Page 5 लभन् िे शरणं प्र ाप् िाोः सिापण् येि सुखातन च । भिति रक्ष क े लोक े भयं मनाग ् न जायिे ॥ (२२) समथो न च संसारे िेगं रोद् िुं बली खलु । कम्र्न्िे च त्र यो लोकाोः गजपनेन िि प्र भो ॥ (२३) श्र ु त् िा नाम महािीरं िायुर् ु त्र स् य िीमिोः । भूिादयोः वर् शाचाश् च र् लायन् िे दह दूरिोः ॥ (२४) हनुमन् िं कर् ीशं च ध् यायब् न् ि सििं दह ये । नश् यब् न् ि व् याियोः िेषां र् ीडाोः दूरीभिब् न् ि च ॥ (२५) मनसा कमपणा िाचा ध् यायब्न्ि दह ये जनाोः । दुोःखातन च प्र णश् यब् न् ि हनुमन् िम ् र् ु नोः र् ु नोः ॥ (२६) नृर् ाणाञ् च नृर् ो रामोः िर् स् िी रघुनन् दनोः । िेषामवर् च कायापणण मसद् िातन भििा खलु ॥ (२७) कामान्यन्यातन च सिापणण कब्श्चदवर् करोति योः । प्र ाप्नोति फलममटटं सोः जीिने नात्र संशयोः॥ (२८) कृिाददषु च सिेषु युगेषु सोः प्र िार् िान ् । यशोः कीतिपश्च सिपत्र दोदीप्यिे महीिले ॥ (२९) हनुमान चालीसा संस् कृत लीरिक्स Page 6 सािूनां खलु सन् िानां रक्ष तयिा कर् ीश् िरोः । असुराणाञ् च संहिाप रामस् य वप्र यिानर ॥ (३०) मसद् धिदो तनधिदोः त् िञ् च जनकनब् न् दनी स् ियम ् । दत्त ििी िरं िुभ् यं जननी विश् िरू वर् णी ॥ (३१) कराग्र े िायुर् ु त्र स् य चौषधिोः रामरू वर् णी । रामस् य कोशलेशस् य र् ादारविन् दिन् दनाि ् ॥ (३२) र् ू जया मारु िर् ु त्र स् य नरोः प्र ाप् नोति राघिम ् । जन् मनां कोदटसङ् ् यानां दूरीभिब् न् ि र् ािकाोः ॥ (३३) देहान् िे च र् ु रं रामं भक् िाोः हनुमिोः सदा । प्र ाप् य जन् मतन सिे हररभक् िाोः र् ु नोः र् ु नोः ॥ (३४) देिानामवर् सिेषां संस् मरणं िृथा खलु । कवर् श्र े टठस् य सेिा दह प्र ददाति सुखं र् रम ् ॥ (३५) करोति सङ् कटं दूरं सङ् कटमोचनोः कवर् ोः । नाशयति च दुोःखातन क े िलं स् मरणं कर् े ोः ॥ (३६) जयिु िानरेशश् च जयिु हनुमद् प्र भुोः । गुरु देिकृर् ािुल् यम ् करोिु मम मङ् गलम ् ॥ (३७) हनुमान चालीसा संस् कृत लीरिक्स Page 7 श्र द् िया येन क े नावर् शििारं च र् ठ् यिे । मुच् यिे बन् िनाच् छीघ्र म ् प्र ाप् नोति र् रमं सुखम ् ॥ (३८) स् िोत्र ं िु रामदूिस् य चत् िाररंशच् च सङ् ् यकम ् । र् दठत् िा मसद् धिमाप् नोति साक्ष ी कामररर् ु ोः स् ियम ् ॥ (३९) सिपदा रघुनाथस् य िुलसी सेिकोः र् रम ् । विज्ञ ायेति कवर् श्र े टठ िासं मे हृ दये क ु रु ॥ (४०) ॥ दोहा॥ विघ् नोर् नाशी र् िनस् य र् ु त्र ोः कल् याणकारी हृ दये कर् ीश । सौममत्र त्र णा राघिसीिया च सािं तनिासं क ु रु रामदूि ॥ हनुमान चालीसा संस् कृत लीरिक्स